B 334-9 Praśnapradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 334/9
Title: Praśnapradīpa
Dimensions: 25.6 x 10.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. B 334-9 Inventory No. 54510

Title Praśnapradīpa

Author Kāśīnātha

Subject Jyotiṣa

Language Sanskrit

Reference SSP. p.91a, no. 3426

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 10.5 cm

Folios 11

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title pra.pra.dī. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīsūryāya namaḥ ||

timirāṃbunidhau magnaṃ karair uddhṛtya yo jagat ||

prīṇayatyāṃ(!)turaṃ prītyā tasmai sarvātmane namaḥ ||

mihire 'stam upāyāte tamasāṃdhe rasātale ||

praśnagehe pradīpo yaṃ kāśīnāthakṛto babhau || 2 ||

uccanīcādikaṃ bhāvaṃ śatrumitragṛhādikam ||

vicāryāṃśaṃ jātakaṃ ca praśnaṃ brūyād vicakṣaṇaḥ || 3 || (fol. 1v1–4)

End

dreṣkāṇe prathame dīpaḥ paripūrṇo dvitīyakam(!) ||

arddhapūrṇe tṛtīye tu svalpatailaṃ nigadyate || 206 ||

candralagnāṃtaraṃ yāvad grahair vācyāś ca yoṣitaḥ ||

madhyaṣaṭke (madhya)gāste vāhyaṣaṭke tu vāhyagāḥ || 207 ||

grahaṇaśyaśa(!) sadṛśāḥ striyaḥ syuḥ samalakṣaṇāḥ || (!)

lagnāṃśa karṇarupā(!) vyavartikārūpam ucyate || 208 || (fol. 11v5-7)

Colophon

❁ || iti śrīpraśnapradīpe kāśīnāthakṛte janmapraśnaḥ || ❁ || idaṃ praśnapradīpaṃ (!) samāptam(!) śubham || (fol. 11v7-8)

Microfilm Details

Reel No. B 334/9

Date of Filming 01-08-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 25-03-2008

Bibliography